Original

विभवश्चास्ति मे विप्र वासवावरजो द्विज ।पूर्वमुक्तस्त्वदर्थं च कृतः कामश्च तेन मे ॥ १८ ॥

Segmented

विभवः च अस्ति मे विप्र वासवावरजो द्विज पूर्वम् उक्तवान् त्वद्-अर्थम् च कृतः कामः च तेन मे

Analysis

Word Lemma Parse
विभवः विभव pos=n,g=m,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
विप्र विप्र pos=n,g=m,c=8,n=s
वासवावरजो वासवावरज pos=n,g=m,c=1,n=s
द्विज द्विज pos=n,g=m,c=8,n=s
पूर्वम् पूर्वम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
त्वद् त्वद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
pos=i
कृतः कृ pos=va,g=m,c=1,n=s,f=part
कामः काम pos=n,g=m,c=1,n=s
pos=i
तेन तद् pos=n,g=m,c=3,n=s
मे मद् pos=n,g=,c=6,n=s