Original

सुहृद्भवान्मम मतः सुहृदां च मतः सुहृत् ।ईप्सितेनाभिलाषेण योक्तव्यो विभवे सति ॥ १७ ॥

Segmented

सुहृद् भवान् मे मतः सुहृदाम् च मतः सुहृत् ईप्सितेन अभिलाषेन योक्तव्यो विभवे सति

Analysis

Word Lemma Parse
सुहृद् सुहृद् pos=n,g=m,c=1,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
मतः मन् pos=va,g=m,c=1,n=s,f=part
सुहृदाम् सुहृद् pos=n,g=m,c=6,n=p
pos=i
मतः मन् pos=va,g=m,c=1,n=s,f=part
सुहृत् सुहृद् pos=n,g=m,c=1,n=s
ईप्सितेन ईप्सय् pos=va,g=m,c=3,n=s,f=part
अभिलाषेन अभिलाष pos=n,g=m,c=3,n=s
योक्तव्यो युज् pos=va,g=m,c=1,n=s,f=krtya
विभवे विभव pos=n,g=m,c=7,n=s
सति अस् pos=va,g=m,c=7,n=s,f=part