Original

एवमुक्ते सखा तस्य गरुडो विनतात्मजः ।दर्शयामास तं प्राह संहृष्टः प्रियकाम्यया ॥ १६ ॥

Segmented

एवम् उक्ते सखा तस्य गरुडो विनता-आत्मजः दर्शयामास तम् प्राह संहृष्टः प्रिय-काम्या

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्ते वच् pos=va,g=n,c=7,n=s,f=part
सखा सखि pos=n,g=,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
गरुडो गरुड pos=n,g=m,c=1,n=s
विनता विनता pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s
दर्शयामास दर्शय् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
संहृष्टः संहृष् pos=va,g=m,c=1,n=s,f=part
प्रिय प्रिय pos=a,comp=y
काम्या काम्या pos=n,g=f,c=3,n=s