Original

भोगा यस्मात्प्रतिष्ठन्ते व्याप्य सर्वान्सुरासुरान् ।प्रयतो द्रष्टुमिच्छामि महायोगिनमव्ययम् ॥ १५ ॥

Segmented

भोगा यस्मात् प्रतिष्ठन्ते व्याप्य सर्वान् सुर-असुरान् प्रयतो द्रष्टुम् इच्छामि महा-योगिनम् अव्ययम्

Analysis

Word Lemma Parse
भोगा भोग pos=n,g=m,c=1,n=p
यस्मात् यद् pos=n,g=m,c=5,n=s
प्रतिष्ठन्ते प्रस्था pos=v,p=3,n=p,l=lat
व्याप्य व्याप् pos=vi
सर्वान् सर्व pos=n,g=m,c=2,n=p
सुर सुर pos=n,comp=y
असुरान् असुर pos=n,g=m,c=2,n=p
प्रयतो प्रयम् pos=va,g=m,c=1,n=s,f=part
द्रष्टुम् दृश् pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
महा महत् pos=a,comp=y
योगिनम् योगिन् pos=n,g=m,c=2,n=s
अव्ययम् अव्यय pos=a,g=m,c=2,n=s