Original

सोऽहं पापः कृतघ्नश्च कृपणश्चानृतोऽपि च ।गुरोर्यः कृतकार्यः संस्तत्करोमि न भाषितम् ।सोऽहं प्राणान्विमोक्ष्यामि कृत्वा यत्नमनुत्तमम् ॥ १२ ॥

Segmented

सो ऽहम् पापः कृतघ्नः च कृपणः च अनृतः ऽपि च गुरोः यः कृत-कार्यः संस् तत् करोमि न सो ऽहम् प्राणान् विमोक्ष्यामि कृत्वा यत्नम् अनुत्तमम्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
पापः पाप pos=a,g=m,c=1,n=s
कृतघ्नः कृतघ्न pos=a,g=m,c=1,n=s
pos=i
कृपणः कृपण pos=a,g=m,c=1,n=s
pos=i
अनृतः अनृत pos=a,g=m,c=1,n=s
ऽपि अपि pos=i
pos=i
गुरोः गुरु pos=n,g=m,c=6,n=s
यः यद् pos=n,g=m,c=1,n=s
कृत कृ pos=va,comp=y,f=part
कार्यः कार्य pos=n,g=m,c=1,n=s
संस् तद् pos=n,g=n,c=2,n=s
तत् कृ pos=v,p=1,n=s,l=lat
करोमि pos=i
भाषित pos=n,g=n,c=2,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
प्राणान् प्राण pos=n,g=m,c=2,n=p
विमोक्ष्यामि विमुच् pos=v,p=1,n=s,l=lrt
कृत्वा कृ pos=vi
यत्नम् यत्न pos=n,g=m,c=2,n=s
अनुत्तमम् अनुत्तम pos=a,g=m,c=2,n=s