Original

कुतः कृतघ्नस्य यशः कुतः स्थानं कुतः सुखम् ।अश्रद्धेयः कृतघ्नो हि कृतघ्ने नास्ति निष्कृतिः ॥ १० ॥

Segmented

कुतः कृतघ्नस्य यशः कुतः स्थानम् कुतः सुखम् अश्रद्धेयः कृतघ्नो हि कृतघ्ने न अस्ति निष्कृतिः

Analysis

Word Lemma Parse
कुतः कुतस् pos=i
कृतघ्नस्य कृतघ्न pos=a,g=m,c=6,n=s
यशः यशस् pos=n,g=n,c=1,n=s
कुतः कुतस् pos=i
स्थानम् स्थान pos=n,g=n,c=1,n=s
कुतः कुतस् pos=i
सुखम् सुख pos=n,g=n,c=1,n=s
अश्रद्धेयः अश्रद्धेय pos=a,g=m,c=1,n=s
कृतघ्नो कृतघ्न pos=a,g=m,c=1,n=s
हि हि pos=i
कृतघ्ने कृतघ्न pos=a,g=m,c=7,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
निष्कृतिः निष्कृति pos=n,g=f,c=1,n=s