Original

नारद उवाच ।एवमुक्तस्तदा तेन विश्वामित्रेण धीमता ।नास्ते न शेते नाहारं कुरुते गालवस्तदा ॥ १ ॥

Segmented

नारद उवाच एवम् उक्तवान् तदा तेन विश्वामित्रेण धीमता न आस्ते न शेते न आहारम् कुरुते गालवः तदा

Analysis

Word Lemma Parse
नारद नारद pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i
तेन तद् pos=n,g=m,c=3,n=s
विश्वामित्रेण विश्वामित्र pos=n,g=m,c=3,n=s
धीमता धीमत् pos=a,g=m,c=3,n=s
pos=i
आस्ते आस् pos=v,p=3,n=s,l=lat
pos=i
शेते शी pos=v,p=3,n=s,l=lat
pos=i
आहारम् आहार pos=n,g=m,c=2,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
गालवः गालव pos=n,g=m,c=1,n=s
तदा तदा pos=i