Original

श्रोतव्यमपि पश्यामि सुहृदां कुरुनन्दन ।न कर्तव्यश्च निर्बन्धो निर्बन्धो हि सुदारुणः ॥ ६ ॥

Segmented

श्रोतव्यम् अपि पश्यामि सुहृदाम् कुरु-नन्दन न करणीयः च निर्बन्धो निर्बन्धो हि सु दारुणः

Analysis

Word Lemma Parse
श्रोतव्यम् श्रु pos=va,g=n,c=2,n=s,f=krtya
अपि अपि pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
सुहृदाम् सुहृद् pos=n,g=m,c=6,n=p
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
pos=i
करणीयः कृ pos=va,g=m,c=1,n=s,f=krtya
pos=i
निर्बन्धो निर्बन्ध pos=n,g=m,c=1,n=s
निर्बन्धो निर्बन्ध pos=n,g=m,c=1,n=s
हि हि pos=i
सु सु pos=i
दारुणः दारुण pos=a,g=m,c=1,n=s