Original

नारद उवाच ।दुर्लभो वै सुहृच्छ्रोता दुर्लभश्च हितः सुहृत् ।तिष्ठते हि सुहृद्यत्र न बन्धुस्तत्र तिष्ठति ॥ ५ ॥

Segmented

नारद उवाच दुर्लभो वै सुहृद् श्रोता दुर्लभः च हितः सुहृत् तिष्ठते हि सुहृद् यत्र न बन्धुः तत्र तिष्ठति

Analysis

Word Lemma Parse
नारद नारद pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दुर्लभो दुर्लभ pos=a,g=m,c=1,n=s
वै वै pos=i
सुहृद् सुहृद् pos=n,g=m,c=1,n=s
श्रोता श्रोतृ pos=a,g=m,c=1,n=s
दुर्लभः दुर्लभ pos=a,g=m,c=1,n=s
pos=i
हितः हित pos=a,g=m,c=1,n=s
सुहृत् सुहृद् pos=n,g=m,c=1,n=s
तिष्ठते स्था pos=v,p=3,n=s,l=lat
हि हि pos=i
सुहृद् सुहृद् pos=n,g=m,c=1,n=s
यत्र यत्र pos=i
pos=i
बन्धुः बन्धु pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
तिष्ठति स्था pos=v,p=3,n=s,l=lat