Original

वैशंपायन उवाच ।उक्तं भगवता वाक्यमुक्तं भीष्मेण यत्क्षमम् ।उक्तं बहुविधं चैव नारदेनापि तच्छृणु ॥ ४ ॥

Segmented

वैशंपायन उवाच उक्तम् भगवता वाक्यम् उक्तम् भीष्मेण यत् क्षमम् उक्तम् बहुविधम् च एव नारदेन अपि तत् शृणु

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
भगवता भगवत् pos=a,g=m,c=3,n=s
वाक्यम् वाक्य pos=n,g=n,c=1,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
भीष्मेण भीष्म pos=n,g=m,c=3,n=s
यत् यद् pos=n,g=n,c=1,n=s
क्षमम् क्षम pos=a,g=n,c=1,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
बहुविधम् बहुविध pos=a,g=n,c=1,n=s
pos=i
एव एव pos=i
नारदेन नारद pos=n,g=m,c=3,n=s
अपि अपि pos=i
तत् तद् pos=n,g=n,c=2,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot