Original

कथं नैनं विमार्गस्थं वारयन्तीह बान्धवाः ।सौहृदाद्वा सुहृत्स्निग्धो भगवान्वा पितामहः ॥ ३ ॥

Segmented

कथम् न एनम् विमार्ग-स्थम् वारयन्ति इह बान्धवाः सौहृदाद् वा सुहृद् स्निग्धः भगवान् वा पितामहः

Analysis

Word Lemma Parse
कथम् कथम् pos=i
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
विमार्ग विमार्ग pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
वारयन्ति वारय् pos=v,p=3,n=p,l=lat
इह इह pos=i
बान्धवाः बान्धव pos=n,g=m,c=1,n=p
सौहृदाद् सौहृद pos=n,g=n,c=5,n=s
वा वा pos=i
सुहृद् सुहृद् pos=n,g=m,c=1,n=s
स्निग्धः स्निग्ध pos=a,g=m,c=1,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
वा वा pos=i
पितामहः पितामह pos=n,g=m,c=1,n=s