Original

निर्बन्धतस्तु बहुशो गालवस्य तपस्विनः ।किंचिदागतसंरम्भो विश्वामित्रोऽब्रवीदिदम् ॥ २५ ॥

Segmented

निर्बन्धात् तु बहुशो गालवस्य तपस्विनः किंचिद् आगत-संरम्भः विश्वामित्रो ऽब्रवीद् इदम्

Analysis

Word Lemma Parse
निर्बन्धात् निर्बन्ध pos=n,g=m,c=5,n=s
तु तु pos=i
बहुशो बहुशस् pos=i
गालवस्य गालव pos=n,g=m,c=6,n=s
तपस्विनः तपस्विन् pos=n,g=m,c=6,n=s
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
आगत आगम् pos=va,comp=y,f=part
संरम्भः संरम्भ pos=n,g=m,c=1,n=s
विश्वामित्रो विश्वामित्र pos=n,g=m,c=1,n=s
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
इदम् इदम् pos=n,g=n,c=2,n=s