Original

असकृद्गच्छ गच्छेति विश्वामित्रेण भाषितः ।किं ददानीति बहुशो गालवः प्रत्यभाषत ॥ २४ ॥

Segmented

असकृद् गच्छ गच्छ इति विश्वामित्रेण भाषितः किम् ददानि इति बहुशो गालवः प्रत्यभाषत

Analysis

Word Lemma Parse
असकृद् असकृत् pos=i
गच्छ गम् pos=v,p=2,n=s,l=lot
गच्छ गम् pos=v,p=2,n=s,l=lot
इति इति pos=i
विश्वामित्रेण विश्वामित्र pos=n,g=m,c=3,n=s
भाषितः भाष् pos=va,g=m,c=1,n=s,f=part
किम् pos=n,g=n,c=2,n=s
ददानि दा pos=v,p=1,n=s,l=lot
इति इति pos=i
बहुशो बहुशस् pos=i
गालवः गालव pos=n,g=m,c=1,n=s
प्रत्यभाषत प्रतिभाष् pos=v,p=3,n=s,l=lan