Original

जानमानस्तु भगवाञ्जितः शुश्रूषणेन च ।विश्वामित्रस्तमसकृद्गच्छ गच्छेत्यचोदयत् ॥ २३ ॥

Segmented

जानन् तु भगवाञ् जितः शुश्रूषणेन च विश्वामित्रः तम् असकृद् गच्छ गच्छ इति अचोदयत्

Analysis

Word Lemma Parse
जानन् ज्ञा pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
भगवाञ् भगवत् pos=a,g=m,c=1,n=s
जितः जि pos=va,g=m,c=1,n=s,f=part
शुश्रूषणेन शुश्रूषण pos=n,g=n,c=3,n=s
pos=i
विश्वामित्रः विश्वामित्र pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
असकृद् असकृत् pos=i
गच्छ गम् pos=v,p=2,n=s,l=lot
गच्छ गम् pos=v,p=2,n=s,l=lot
इति इति pos=i
अचोदयत् चोदय् pos=v,p=3,n=s,l=lan