Original

दक्षिणानां हि सृष्टानामपवर्गेण भुज्यते ।स्वर्गे क्रतुफलं सद्भिर्दक्षिणा शान्तिरुच्यते ।किमाहरामि गुर्वर्थं ब्रवीतु भगवानिति ॥ २२ ॥

Segmented

दक्षिणानाम् हि सृष्टानाम् अपवर्गेण भुज्यते स्वर्गे क्रतु-फलम् सद्भिः दक्षिणा शान्तिः उच्यते किम् आहरामि गुरु-अर्थम् ब्रवीतु भगवान् इति

Analysis

Word Lemma Parse
दक्षिणानाम् दक्षिणा pos=n,g=f,c=6,n=p
हि हि pos=i
सृष्टानाम् सृज् pos=va,g=f,c=6,n=p,f=part
अपवर्गेण अपवर्ग pos=n,g=m,c=3,n=s
भुज्यते भुज् pos=v,p=3,n=s,l=lat
स्वर्गे स्वर्ग pos=n,g=m,c=7,n=s
क्रतु क्रतु pos=n,comp=y
फलम् फल pos=n,g=n,c=1,n=s
सद्भिः सत् pos=a,g=m,c=3,n=p
दक्षिणा दक्षिणा pos=n,g=f,c=1,n=s
शान्तिः शान्ति pos=n,g=f,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat
किम् pos=n,g=n,c=2,n=s
आहरामि आहृ pos=v,p=1,n=s,l=lat
गुरु गुरु pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
ब्रवीतु ब्रू pos=v,p=3,n=s,l=lot
भगवान् भगवत् pos=a,g=m,c=1,n=s
इति इति pos=i