Original

विश्वामित्रस्तु शिष्यस्य गालवस्य तपस्विनः ।शुश्रूषया च भक्त्या च प्रीतिमानित्युवाच तम् ।अनुज्ञातो मया वत्स यथेष्टं गच्छ गालव ॥ १९ ॥

Segmented

विश्वामित्रः तु शिष्यस्य गालवस्य तपस्विनः शुश्रूषया च भक्त्या च प्रीतिमान् इति उवाच तम् अनुज्ञातो मया वत्स यथेष्टम् गच्छ गालव

Analysis

Word Lemma Parse
विश्वामित्रः विश्वामित्र pos=n,g=m,c=1,n=s
तु तु pos=i
शिष्यस्य शिष्य pos=n,g=m,c=6,n=s
गालवस्य गालव pos=n,g=m,c=6,n=s
तपस्विनः तपस्विन् pos=n,g=m,c=6,n=s
शुश्रूषया शुश्रूषा pos=n,g=f,c=3,n=s
pos=i
भक्त्या भक्ति pos=n,g=f,c=3,n=s
pos=i
प्रीतिमान् प्रीतिमत् pos=a,g=m,c=1,n=s
इति इति pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
अनुज्ञातो अनुज्ञा pos=va,g=m,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
वत्स वत्स pos=n,g=m,c=8,n=s
यथेष्टम् यथेष्ट pos=a,g=n,c=2,n=s
गच्छ गम् pos=v,p=2,n=s,l=lot
गालव गालव pos=n,g=m,c=8,n=s