Original

क्षत्रभावादपगतो ब्राह्मणत्वमुपागतः ।धर्मस्य वचनात्प्रीतो विश्वामित्रस्तदाभवत् ॥ १८ ॥

Segmented

क्षत्र-भावात् अपगतो ब्राह्मण-त्वम् उपागतः धर्मस्य वचनात् प्रीतो विश्वामित्रः तदा भवत्

Analysis

Word Lemma Parse
क्षत्र क्षत्र pos=n,comp=y
भावात् भाव pos=n,g=m,c=5,n=s
अपगतो अपगम् pos=va,g=m,c=1,n=s,f=part
ब्राह्मण ब्राह्मण pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
उपागतः उपागम् pos=va,g=m,c=1,n=s,f=part
धर्मस्य धर्म pos=n,g=m,c=6,n=s
वचनात् वचन pos=n,g=n,c=5,n=s
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
विश्वामित्रः विश्वामित्र pos=n,g=m,c=1,n=s
तदा तदा pos=i
भवत् भू pos=v,p=3,n=s,l=lan