Original

प्रतिगृह्य ततो धर्मस्तथैवोष्णं तथा नवम् ।भुक्त्वा प्रीतोऽस्मि विप्रर्षे तमुक्त्वा स मुनिर्गतः ॥ १७ ॥

Segmented

प्रतिगृह्य ततो धर्मः तथा एव उष्णम् तथा नवम् भुक्त्वा प्रीतो ऽस्मि विप्रर्षे तम् उक्त्वा स मुनिः गतः

Analysis

Word Lemma Parse
प्रतिगृह्य प्रतिग्रह् pos=vi
ततो ततस् pos=i
धर्मः धर्म pos=n,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
उष्णम् उष्ण pos=a,g=n,c=2,n=s
तथा तथा pos=i
नवम् नव pos=a,g=n,c=2,n=s
भुक्त्वा भुज् pos=vi
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
विप्रर्षे विप्रर्षि pos=n,g=m,c=8,n=s
तम् तद् pos=n,g=m,c=2,n=s
उक्त्वा वच् pos=vi
तद् pos=n,g=m,c=1,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part