Original

स दृष्ट्वा शिरसा भक्तं ध्रियमाणं महर्षिणा ।तिष्ठता वायुभक्षेण विश्वामित्रेण धीमता ॥ १६ ॥

Segmented

स दृष्ट्वा शिरसा भक्तम् ध्रियमाणम् महा-ऋषिणा तिष्ठता वायु-भक्षेण विश्वामित्रेण धीमता

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
दृष्ट्वा दृश् pos=vi
शिरसा शिरस् pos=n,g=n,c=3,n=s
भक्तम् भक्त pos=n,g=n,c=2,n=s
ध्रियमाणम् धृ pos=va,g=n,c=2,n=s,f=part
महा महत् pos=a,comp=y
ऋषिणा ऋषि pos=n,g=m,c=3,n=s
तिष्ठता स्था pos=va,g=m,c=3,n=s,f=part
वायु वायु pos=n,comp=y
भक्षेण भक्ष pos=n,g=m,c=3,n=s
विश्वामित्रेण विश्वामित्र pos=n,g=m,c=3,n=s
धीमता धीमत् pos=a,g=m,c=3,n=s