Original

तस्य शुश्रूषणे यत्नमकरोद्गालवो मुनिः ।गौरवाद्बहुमानाच्च हार्देन प्रियकाम्यया ॥ १४ ॥

Segmented

तस्य शुश्रूषणे यत्नम् अकरोद् गालवो मुनिः गौरवाद् बहु-मानात् च हार्देन प्रिय-काम्या

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
शुश्रूषणे शुश्रूषण pos=n,g=n,c=7,n=s
यत्नम् यत्न pos=n,g=m,c=2,n=s
अकरोद् कृ pos=v,p=3,n=s,l=lan
गालवो गालव pos=n,g=m,c=1,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
गौरवाद् गौरव pos=n,g=n,c=5,n=s
बहु बहु pos=a,comp=y
मानात् मान pos=n,g=m,c=5,n=s
pos=i
हार्देन हार्द pos=n,g=n,c=3,n=s
प्रिय प्रिय pos=a,comp=y
काम्या काम्या pos=n,g=f,c=3,n=s