Original

भक्तं प्रगृह्य मूर्ध्ना तद्बाहुभ्यां पार्श्वतोऽगमत् ।स्थितः स्थाणुरिवाभ्याशे निश्चेष्टो मारुताशनः ॥ १३ ॥

Segmented

भक्तम् प्रगृह्य मूर्ध्ना तद् बाहुभ्याम् पार्श्वतो ऽगमत् स्थितः स्थाणुः इव अभ्याशे निश्चेष्टो मारुत-अशनः

Analysis

Word Lemma Parse
भक्तम् भक्त pos=n,g=n,c=2,n=s
प्रगृह्य प्रग्रह् pos=vi
मूर्ध्ना मूर्धन् pos=n,g=m,c=3,n=s
तद् तद् pos=n,g=n,c=2,n=s
बाहुभ्याम् बाहु pos=n,g=m,c=5,n=d
पार्श्वतो पार्श्वतस् pos=i
ऽगमत् गम् pos=v,p=3,n=s,l=lun
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
स्थाणुः स्थाणु pos=n,g=m,c=1,n=s
इव इव pos=i
अभ्याशे अभ्याश pos=n,g=m,c=7,n=s
निश्चेष्टो निश्चेष्ट pos=a,g=m,c=1,n=s
मारुत मारुत pos=n,comp=y
अशनः अशन pos=n,g=m,c=1,n=s