Original

भुक्तं मे तिष्ठ तावत्त्वमित्युक्त्वा भगवान्ययौ ।विश्वामित्रस्ततो राजन्स्थित एव महाद्युतिः ॥ १२ ॥

Segmented

भुक्तम् मे तिष्ठ तावत् त्वम् इति उक्त्वा भगवान् ययौ विश्वामित्रः ततस् राजन् स्थित एव महा-द्युतिः

Analysis

Word Lemma Parse
भुक्तम् भुज् pos=va,g=n,c=1,n=s,f=part
मे मद् pos=n,g=,c=4,n=s
तिष्ठ स्था pos=v,p=2,n=s,l=lot
तावत् तावत् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
इति इति pos=i
उक्त्वा वच् pos=vi
भगवान् भगवत् pos=a,g=m,c=1,n=s
ययौ या pos=v,p=3,n=s,l=lit
विश्वामित्रः विश्वामित्र pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
स्थित स्था pos=va,g=m,c=1,n=s,f=part
एव एव pos=i
महा महत् pos=a,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s