Original

अन्नं तेन यदा भुक्तमन्यैर्दत्तं तपस्विभिः ।अथ गृह्यान्नमत्युष्णं विश्वामित्रोऽभ्युपागमत् ॥ ११ ॥

Segmented

अन्नम् तेन यदा भुक्तम् अन्यैः दत्तम् तपस्विभिः अथ गृहीत्वा अन्नम् अति उष्णम् विश्वामित्रो ऽभ्युपागमत्

Analysis

Word Lemma Parse
अन्नम् अन्न pos=n,g=n,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
यदा यदा pos=i
भुक्तम् भुज् pos=va,g=n,c=1,n=s,f=part
अन्यैः अन्य pos=n,g=m,c=3,n=p
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
तपस्विभिः तपस्विन् pos=n,g=m,c=3,n=p
अथ अथ pos=i
गृहीत्वा ग्रह् pos=vi
अन्नम् अन्न pos=n,g=n,c=2,n=s
अति अति pos=i
उष्णम् उष्ण pos=a,g=n,c=2,n=s
विश्वामित्रो विश्वामित्र pos=n,g=m,c=1,n=s
ऽभ्युपागमत् अभ्युपगम् pos=v,p=3,n=s,l=lun