Original

विश्वामित्रोऽथ संभ्रान्तः श्रपयामास वै चरुम् ।परमान्नस्य यत्नेन न च स प्रत्यपालयत् ॥ १० ॥

Segmented

विश्वामित्रो ऽथ संभ्रान्तः श्रपयामास वै चरुम् परम-अन्नस्य यत्नेन न च स प्रत्यपालयत्

Analysis

Word Lemma Parse
विश्वामित्रो विश्वामित्र pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
संभ्रान्तः सम्भ्रम् pos=va,g=m,c=1,n=s,f=part
श्रपयामास श्रपय् pos=v,p=3,n=s,l=lit
वै वै pos=i
चरुम् चरु pos=n,g=m,c=2,n=s
परम परम pos=a,comp=y
अन्नस्य अन्न pos=n,g=n,c=6,n=s
यत्नेन यत्न pos=n,g=m,c=3,n=s
pos=i
pos=i
तद् pos=n,g=m,c=1,n=s
प्रत्यपालयत् प्रतिपालय् pos=v,p=3,n=s,l=lan