Original

वासुकिस्तक्षकश्चैव कर्कोटकधनंजयौ ।कालीयो नहुषश्चैव कम्बलाश्वतरावुभौ ॥ ९ ॥

Segmented

वासुकिः तक्षकः च एव कर्कोटक-धनंजयौ कालीयो नहुषः च एव कम्बल-अश्वतरौ उभौ

Analysis

Word Lemma Parse
वासुकिः वासुकि pos=n,g=m,c=1,n=s
तक्षकः तक्षक pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
कर्कोटक कर्कोटक pos=n,comp=y
धनंजयौ धनंजय pos=n,g=m,c=1,n=d
कालीयो कालीय pos=n,g=m,c=1,n=s
नहुषः नहुष pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
कम्बल कम्बल pos=n,comp=y
अश्वतरौ अश्वतर pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d