Original

बहूनीह सहस्राणि प्रयुतान्यर्बुदानि च ।नागानामेकवंशानां यथाश्रेष्ठांस्तु मे शृणु ॥ ८ ॥

Segmented

बहूनि इह सहस्राणि प्रयुतानि अर्बुदानि च नागानाम् एक-वंशानाम् यथा श्रेष्ठान् तु मे शृणु

Analysis

Word Lemma Parse
बहूनि बहु pos=a,g=n,c=1,n=p
इह इह pos=i
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
प्रयुतानि प्रयुत pos=n,g=n,c=1,n=p
अर्बुदानि अर्बुद pos=n,g=n,c=1,n=p
pos=i
नागानाम् नाग pos=n,g=m,c=6,n=p
एक एक pos=n,comp=y
वंशानाम् वंश pos=n,g=m,c=6,n=p
यथा यथा pos=i
श्रेष्ठान् श्रेष्ठ pos=a,g=m,c=2,n=p
तु तु pos=i
मे मद् pos=n,g=,c=6,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot