Original

द्विपञ्चशिरसः केचित्केचित्सप्तमुखास्तथा ।महाभोगा महाकायाः पर्वताभोगभोगिनः ॥ ७ ॥

Segmented

द्वि-पञ्च-शिरसः केचित् केचित् सप्त-मुखाः तथा महा-भोगाः महा-कायाः पर्वत-आभोग-भोगिनः

Analysis

Word Lemma Parse
द्वि द्वि pos=n,comp=y
पञ्च पञ्चन् pos=n,comp=y
शिरसः शिरस् pos=n,g=m,c=1,n=p
केचित् कश्चित् pos=n,g=m,c=1,n=p
केचित् कश्चित् pos=n,g=m,c=1,n=p
सप्त सप्तन् pos=n,comp=y
मुखाः मुख pos=n,g=m,c=1,n=p
तथा तथा pos=i
महा महत् pos=a,comp=y
भोगाः भोग pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
कायाः काय pos=n,g=m,c=1,n=p
पर्वत पर्वत pos=n,comp=y
आभोग आभोग pos=n,comp=y
भोगिनः भोगिन् pos=a,g=m,c=5,n=s