Original

सहस्रशिरसः केचित्केचित्पञ्चशताननाः ।शतशीर्षास्तथा केचित्केचित्त्रिशिरसोऽपि च ॥ ६ ॥

Segmented

सहस्र-शिरसः केचित् केचित् पञ्च-शत-आननाः शत-शीर्षाः तथा केचित् केचित् त्रि-शिरसः ऽपि च

Analysis

Word Lemma Parse
सहस्र सहस्र pos=n,comp=y
शिरसः शिरस् pos=n,g=m,c=1,n=p
केचित् कश्चित् pos=n,g=m,c=1,n=p
केचित् कश्चित् pos=n,g=m,c=1,n=p
पञ्च पञ्चन् pos=n,comp=y
शत शत pos=n,comp=y
आननाः आनन pos=n,g=m,c=1,n=p
शत शत pos=n,comp=y
शीर्षाः शीर्ष pos=n,g=m,c=1,n=p
तथा तथा pos=i
केचित् कश्चित् pos=n,g=m,c=1,n=p
केचित् कश्चित् pos=n,g=m,c=1,n=p
त्रि त्रि pos=n,comp=y
शिरसः शिरस् pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
pos=i