Original

मणिस्वस्तिकचक्राङ्काः कमण्डलुकलक्षणाः ।सहस्रसंख्या बलिनः सर्वे रौद्राः स्वभावतः ॥ ५ ॥

Segmented

मणि-स्वस्तिक-चक्र-अङ्काः कमण्डलुक-लक्षणाः सहस्र-संख्याः बलिनः सर्वे रौद्राः स्वभावतः

Analysis

Word Lemma Parse
मणि मणि pos=n,comp=y
स्वस्तिक स्वस्तिक pos=n,comp=y
चक्र चक्र pos=n,comp=y
अङ्काः अङ्क pos=n,g=m,c=1,n=p
कमण्डलुक कमण्डलुक pos=n,comp=y
लक्षणाः लक्षण pos=n,g=m,c=1,n=p
सहस्र सहस्र pos=n,comp=y
संख्याः संख्या pos=n,g=m,c=1,n=p
बलिनः बलिन् pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
रौद्राः रौद्र pos=a,g=m,c=1,n=p
स्वभावतः स्वभाव pos=n,g=m,c=5,n=s