Original

इह नानाविधाकारा नानाविधविभूषणाः ।सुरसायाः सुता नागा निवसन्ति गतव्यथाः ॥ ४ ॥

Segmented

इह नानाविध-आकाराः नानाविध-विभूषणाः सुरसायाः सुता नागा निवसन्ति गत-व्यथाः

Analysis

Word Lemma Parse
इह इह pos=i
नानाविध नानाविध pos=a,comp=y
आकाराः आकार pos=n,g=m,c=1,n=p
नानाविध नानाविध pos=a,comp=y
विभूषणाः विभूषण pos=n,g=m,c=1,n=p
सुरसायाः सुरसा pos=n,g=f,c=6,n=s
सुता सुत pos=n,g=m,c=1,n=p
नागा नाग pos=n,g=m,c=1,n=p
निवसन्ति निवस् pos=v,p=3,n=p,l=lat
गत गम् pos=va,comp=y,f=part
व्यथाः व्यथा pos=n,g=m,c=1,n=p