Original

श्वेतोच्चयनिभाकारो नानाविधविभूषणः ।सहस्रं धारयन्मूर्ध्नां ज्वालाजिह्वो महाबलः ॥ ३ ॥

Segmented

श्वेत-उच्चय-निभ-आकारः नानाविध-विभूषणः सहस्रम् धारयत् मूर्धन् ज्वाला-जिह्वः महा-बलः

Analysis

Word Lemma Parse
श्वेत श्वेत pos=a,comp=y
उच्चय उच्चय pos=n,comp=y
निभ निभ pos=a,comp=y
आकारः आकार pos=n,g=m,c=1,n=s
नानाविध नानाविध pos=a,comp=y
विभूषणः विभूषण pos=n,g=m,c=1,n=s
सहस्रम् सहस्र pos=n,g=n,c=2,n=s
धारयत् धारय् pos=v,p=3,n=s,l=lan
मूर्धन् मूर्धन् pos=n,g=m,c=6,n=p
ज्वाला ज्वाला pos=n,comp=y
जिह्वः जिह्वा pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s