Original

एतस्य हि पिता नागश्चिकुरो नाम मातले ।नचिराद्वैनतेयेन पञ्चत्वमुपपादितः ॥ २४ ॥

Segmented

एतस्य हि पिता नागः चिकुरः नाम मातले नचिराद् वैनतेयेन पञ्चत्वम् उपपादितः

Analysis

Word Lemma Parse
एतस्य एतद् pos=n,g=m,c=6,n=s
हि हि pos=i
पिता पितृ pos=n,g=m,c=1,n=s
नागः नाग pos=n,g=m,c=1,n=s
चिकुरः चिकुर pos=n,g=m,c=1,n=s
नाम नाम pos=i
मातले मातलि pos=n,g=m,c=8,n=s
नचिराद् नचिरात् pos=i
वैनतेयेन वैनतेय pos=n,g=m,c=3,n=s
पञ्चत्वम् पञ्चत्व pos=n,g=n,c=2,n=s
उपपादितः उपपादय् pos=va,g=m,c=1,n=s,f=part