Original

ऐरावतकुले जातः सुमुखो नाम नागराट् ।आर्यकस्य मतः पौत्रो दौहित्रो वामनस्य च ॥ २३ ॥

Segmented

ऐरावत-कुले जातः सुमुखो नाम नाग-राज् आर्यकस्य मतः पौत्रो दौहित्रो वामनस्य च

Analysis

Word Lemma Parse
ऐरावत ऐरावत pos=n,comp=y
कुले कुल pos=n,g=n,c=7,n=s
जातः जन् pos=va,g=m,c=1,n=s,f=part
सुमुखो सुमुख pos=n,g=m,c=1,n=s
नाम नाम pos=i
नाग नाग pos=n,comp=y
राज् राज् pos=n,g=m,c=1,n=s
आर्यकस्य आर्यक pos=n,g=m,c=6,n=s
मतः मन् pos=va,g=m,c=1,n=s,f=part
पौत्रो पौत्र pos=n,g=m,c=1,n=s
दौहित्रो दौहित्र pos=n,g=m,c=1,n=s
वामनस्य वामन pos=n,g=m,c=6,n=s
pos=i