Original

मातलिं प्रीतिमनसं दृष्ट्वा सुमुखदर्शनात् ।निवेदयामास तदा माहात्म्यं जन्म कर्म च ॥ २२ ॥

Segmented

मातलिम् प्रीति-मनसम् दृष्ट्वा सुमुख-दर्शनात् निवेदयामास तदा माहात्म्यम् जन्म कर्म च

Analysis

Word Lemma Parse
मातलिम् मातलि pos=n,g=m,c=2,n=s
प्रीति प्रीति pos=n,comp=y
मनसम् मनस् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
सुमुख सुमुख pos=n,comp=y
दर्शनात् दर्शन pos=n,g=n,c=5,n=s
निवेदयामास निवेदय् pos=v,p=3,n=s,l=lit
तदा तदा pos=i
माहात्म्यम् माहात्म्य pos=n,g=n,c=2,n=s
जन्म जन्मन् pos=n,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
pos=i