Original

प्रणिधानेन धैर्येण रूपेण वयसा च मे ।मनः प्रविष्टो देवर्षे गुणकेश्याः पतिर्वरः ॥ २१ ॥

Segmented

प्रणिधानेन धैर्येण रूपेण वयसा च मे मनः प्रविष्टो देवर्षे गुणकेश्याः पतिः वरः

Analysis

Word Lemma Parse
प्रणिधानेन प्रणिधान pos=n,g=n,c=3,n=s
धैर्येण धैर्य pos=n,g=n,c=3,n=s
रूपेण रूप pos=n,g=n,c=3,n=s
वयसा वयस् pos=n,g=n,c=3,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
मनः मनस् pos=n,g=n,c=2,n=s
प्रविष्टो प्रविश् pos=va,g=m,c=1,n=s,f=part
देवर्षे देवर्षि pos=n,g=m,c=8,n=s
गुणकेश्याः गुणकेशी pos=n,g=f,c=6,n=s
पतिः पति pos=n,g=m,c=1,n=s
वरः वर pos=n,g=m,c=1,n=s