Original

कः पिता जननी चास्य कतमस्यैष भोगिनः ।वंशस्य कस्यैष महान्केतुभूत इव स्थितः ॥ २० ॥

Segmented

कः पिता जननी च अस्य कतमस्य एष भोगिनः वंशस्य कस्य एष महान् केतु-भूतः इव स्थितः

Analysis

Word Lemma Parse
कः pos=n,g=m,c=1,n=s
पिता पितृ pos=n,g=m,c=1,n=s
जननी जननी pos=n,g=f,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
कतमस्य कतम pos=n,g=m,c=6,n=s
एष एतद् pos=n,g=m,c=1,n=s
भोगिनः भोगिन् pos=a,g=m,c=6,n=s
वंशस्य वंश pos=n,g=m,c=6,n=s
कस्य pos=n,g=m,c=6,n=s
एष एतद् pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
केतु केतु pos=n,comp=y
भूतः भू pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
स्थितः स्था pos=va,g=m,c=1,n=s,f=part