Original

स्थितो य एष पुरतः कौरव्यस्यार्यकस्य च ।द्युतिमान्दर्शनीयश्च कस्यैष कुलनन्दनः ॥ १९ ॥

Segmented

स्थितो य एष पुरतः कौरव्यस्य आर्यकस्य च द्युतिमान् दर्शनीयः च कस्य एष कुल-नन्दनः

Analysis

Word Lemma Parse
स्थितो स्था pos=va,g=m,c=1,n=s,f=part
यद् pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
पुरतः पुरतस् pos=i
कौरव्यस्य कौरव्य pos=n,g=m,c=6,n=s
आर्यकस्य आर्यक pos=n,g=m,c=6,n=s
pos=i
द्युतिमान् द्युतिमत् pos=a,g=m,c=1,n=s
दर्शनीयः दर्शनीय pos=a,g=m,c=1,n=s
pos=i
कस्य pos=n,g=m,c=6,n=s
एष एतद् pos=n,g=m,c=1,n=s
कुल कुल pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s