Original

कण्व उवाच ।मातलिस्त्वेकमव्यग्रः सततं संनिरीक्ष्य वै ।पप्रच्छ नारदं तत्र प्रीतिमानिव चाभवत् ॥ १८ ॥

Segmented

कण्व उवाच मातलिः तु एकम् अव्यग्रः सततम् संनिरीक्ष्य वै पप्रच्छ नारदम् तत्र प्रीतिमान् इव च अभवत्

Analysis

Word Lemma Parse
कण्व कण्व pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मातलिः मातलि pos=n,g=m,c=1,n=s
तु तु pos=i
एकम् एक pos=n,g=m,c=2,n=s
अव्यग्रः अव्यग्र pos=a,g=m,c=1,n=s
सततम् सततम् pos=i
संनिरीक्ष्य संनिरीक्ष् pos=vi
वै वै pos=i
पप्रच्छ प्रच्छ् pos=v,p=3,n=s,l=lit
नारदम् नारद pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
प्रीतिमान् प्रीतिमत् pos=a,g=m,c=1,n=s
इव इव pos=i
pos=i
अभवत् भू pos=v,p=3,n=s,l=lan