Original

विरजा धारणश्चैव सुबाहुर्मुखरो जयः ।बधिरान्धौ विकुण्डश्च विरसः सुरसस्तथा ॥ १६ ॥

Segmented

विरजा धारणः च एव सुबाहुः मुखरो जयः बधिर-अन्धौ विकुण्डः च विरसः सुरसः तथा

Analysis

Word Lemma Parse
विरजा विरजस् pos=n,g=m,c=1,n=s
धारणः धारण pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
सुबाहुः सुबाहु pos=n,g=m,c=1,n=s
मुखरो मुखर pos=n,g=m,c=1,n=s
जयः जय pos=n,g=m,c=1,n=s
बधिर बधिर pos=n,comp=y
अन्धौ अन्ध pos=n,g=m,c=1,n=d
विकुण्डः विकुण्ड pos=n,g=m,c=1,n=s
pos=i
विरसः विरस pos=n,g=m,c=1,n=s
सुरसः सुरस pos=n,g=m,c=1,n=s
तथा तथा pos=i