Original

दिलीपः शङ्खशीर्षश्च ज्योतिष्कोऽथापराजितः ।कौरव्यो धृतराष्ट्रश्च कुमारः कुशकस्तथा ॥ १५ ॥

Segmented

दिलीपः शङ्खशीर्षः च ज्योतिष्को अथ अपराजितः कौरव्यो धृतराष्ट्रः च कुमारः कुशकः तथा

Analysis

Word Lemma Parse
दिलीपः दिलीप pos=n,g=m,c=1,n=s
शङ्खशीर्षः शङ्खशीर्ष pos=n,g=m,c=1,n=s
pos=i
ज्योतिष्को ज्योतिष्क pos=n,g=m,c=1,n=s
अथ अथ pos=i
अपराजितः अपराजित pos=n,g=m,c=1,n=s
कौरव्यो कौरव्य pos=n,g=m,c=1,n=s
धृतराष्ट्रः धृतराष्ट्र pos=n,g=m,c=1,n=s
pos=i
कुमारः कुमार pos=n,g=m,c=1,n=s
कुशकः कुशक pos=n,g=m,c=1,n=s
तथा तथा pos=i