Original

करवीरः पीठरकः संवृत्तो वृत्त एव च ।पिण्डारो बिल्वपत्रश्च मूषिकादः शिरीषकः ॥ १४ ॥

Segmented

करवीरः पीठरकः संवृत्तो वृत्त एव च पिण्डारो बिल्वपत्त्रः च मूषिकादः शिरीषकः

Analysis

Word Lemma Parse
करवीरः करवीर pos=n,g=m,c=1,n=s
पीठरकः पीठरक pos=n,g=m,c=1,n=s
संवृत्तो संवृत्त pos=n,g=m,c=1,n=s
वृत्त वृत्त pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i
पिण्डारो पिण्डार pos=n,g=m,c=1,n=s
बिल्वपत्त्रः बिल्वपत्त्र pos=n,g=m,c=1,n=s
pos=i
मूषिकादः मूषिकाद pos=n,g=m,c=1,n=s
शिरीषकः शिरीषक pos=n,g=m,c=1,n=s