Original

तित्तिरिर्हस्तिभद्रश्च कुमुदो माल्यपिण्डकः ।द्वौ पद्मौ पुण्डरीकश्च पुष्पो मुद्गरपर्णकः ॥ १३ ॥

Segmented

तित्तिरिः हस्तिभद्रः च कुमुदो माल्यपिण्डकः द्वौ पद्मौ पुण्डरीकः च पुष्पो मुद्गरपर्णकः

Analysis

Word Lemma Parse
तित्तिरिः तित्तिरि pos=n,g=m,c=1,n=s
हस्तिभद्रः हस्तिभद्र pos=n,g=m,c=1,n=s
pos=i
कुमुदो कुमुद pos=n,g=m,c=1,n=s
माल्यपिण्डकः माल्यपिण्डक pos=n,g=m,c=1,n=s
द्वौ द्वि pos=n,g=m,c=1,n=d
पद्मौ पद्म pos=n,g=m,c=1,n=d
पुण्डरीकः पुण्डरीक pos=n,g=m,c=1,n=s
pos=i
पुष्पो पुष्प pos=n,g=m,c=1,n=s
मुद्गरपर्णकः मुद्गरपर्णक pos=n,g=m,c=1,n=s