Original

सुमनोमुखो दधिमुखः शङ्खो नन्दोपनन्दकौ ।आप्तः कोटनकश्चैव शिखी निष्ठूरिकस्तथा ॥ १२ ॥

Segmented

सुमनोमुखो दधिमुखः शङ्खो नन्द-उपनन्दकौ आप्तः कोटनकः च एव शिखी निष्ठूरिकः तथा

Analysis

Word Lemma Parse
सुमनोमुखो सुमनोमुख pos=n,g=m,c=1,n=s
दधिमुखः दधिमुख pos=n,g=m,c=1,n=s
शङ्खो शङ्ख pos=n,g=m,c=1,n=s
नन्द नन्द pos=n,comp=y
उपनन्दकौ उपनन्दक pos=n,g=m,c=1,n=d
आप्तः आप्त pos=n,g=m,c=1,n=s
कोटनकः कोटनक pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
शिखी शिखिन् pos=n,g=m,c=1,n=s
निष्ठूरिकः निष्ठूरिक pos=n,g=m,c=1,n=s
तथा तथा pos=i