Original

बाह्यकुण्डो मणिर्नागस्तथैवापूरणः खगः ।वामनश्चैलपत्रश्च कुकुरः कुकुणस्तथा ॥ १० ॥

Segmented

बाह्यकुण्डो मणिः नागः तथा एव आपूरणः खगः वामनः च एलपत्रः च कुकुरः कुकुणः तथा

Analysis

Word Lemma Parse
बाह्यकुण्डो बाह्यकुण्ड pos=n,g=m,c=1,n=s
मणिः मणि pos=n,g=m,c=1,n=s
नागः नाग pos=n,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
आपूरणः आपूरण pos=n,g=m,c=1,n=s
खगः खग pos=n,g=m,c=1,n=s
वामनः वामन pos=n,g=m,c=1,n=s
pos=i
एलपत्रः एलपत्र pos=n,g=m,c=1,n=s
pos=i
कुकुरः कुकुर pos=n,g=m,c=1,n=s
कुकुणः कुकुण pos=n,g=m,c=1,n=s
तथा तथा pos=i