Original

नारद उवाच ।इयं भोगवती नाम पुरी वासुकिपालिता ।यादृशी देवराजस्य पुरीवर्यामरावती ॥ १ ॥

Segmented

नारद उवाच इयम् भोगवती नाम पुरी वासुकि-पालिता यादृशी देवराजस्य पुरी-वर्या अमरावती

Analysis

Word Lemma Parse
नारद नारद pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इयम् इदम् pos=n,g=f,c=1,n=s
भोगवती भोगवती pos=n,g=f,c=1,n=s
नाम नाम pos=i
पुरी पुरी pos=n,g=f,c=1,n=s
वासुकि वासुकि pos=n,comp=y
पालिता पालय् pos=va,g=f,c=1,n=s,f=part
यादृशी यादृश pos=a,g=f,c=1,n=s
देवराजस्य देवराज pos=n,g=m,c=6,n=s
पुरी पुरी pos=n,comp=y
वर्या वर्य pos=a,g=f,c=1,n=s
अमरावती अमरावती pos=n,g=f,c=1,n=s