Original

पश्चिमा वारुणी दिक्च धार्यते वै सुभद्रया ।महानुभावया नित्यं मातले विश्वरूपया ॥ ९ ॥

Segmented

पश्चिमा वारुणी दिक् च धार्यते वै सुभद्रया महा-अनुभावया नित्यम् मातले विश्व-रूपया

Analysis

Word Lemma Parse
पश्चिमा पश्चिम pos=a,g=f,c=1,n=s
वारुणी वारुण pos=a,g=f,c=1,n=s
दिक् दिश् pos=n,g=f,c=1,n=s
pos=i
धार्यते धारय् pos=v,p=3,n=s,l=lat
वै वै pos=i
सुभद्रया सुभद्रा pos=n,g=f,c=3,n=s
महा महत् pos=a,comp=y
अनुभावया अनुभाव pos=n,g=f,c=3,n=s
नित्यम् नित्यम् pos=i
मातले मातलि pos=n,g=m,c=8,n=s
विश्व विश्व pos=n,comp=y
रूपया रूप pos=n,g=f,c=3,n=s