Original

फेनपा नाम नाम्ना ते फेनाहाराश्च मातले ।उग्रे तपसि वर्तन्ते येषां बिभ्यति देवताः ॥ ६ ॥

Segmented

फेनपा नाम नाम्ना ते फेन-आहाराः च मातले उग्रे तपसि वर्तन्ते येषाम् बिभ्यति देवताः

Analysis

Word Lemma Parse
फेनपा फेनप pos=n,g=m,c=1,n=p
नाम नाम pos=i
नाम्ना नामन् pos=n,g=n,c=3,n=s
ते तद् pos=n,g=m,c=1,n=p
फेन फेन pos=n,comp=y
आहाराः आहार pos=n,g=m,c=1,n=p
pos=i
मातले मातलि pos=n,g=m,c=8,n=s
उग्रे उग्र pos=a,g=n,c=7,n=s
तपसि तपस् pos=n,g=n,c=7,n=s
वर्तन्ते वृत् pos=v,p=3,n=p,l=lat
येषाम् यद् pos=n,g=m,c=6,n=p
बिभ्यति भी pos=v,p=3,n=p,l=lat
देवताः देवता pos=n,g=f,c=1,n=p