Original

यस्याः क्षीरस्य धाराया निपतन्त्या महीतले ।ह्रदः कृतः क्षीरनिधिः पवित्रं परमुत्तमम् ॥ ४ ॥

Segmented

यस्याः क्षीरस्य धाराया निपतन्त्या मही-तले ह्रदः कृतः क्षीरनिधिः पवित्रम् परम् उत्तमम्

Analysis

Word Lemma Parse
यस्याः यद् pos=n,g=f,c=6,n=s
क्षीरस्य क्षीर pos=n,g=n,c=6,n=s
धाराया धारा pos=n,g=f,c=6,n=s
निपतन्त्या निपत् pos=va,g=f,c=6,n=s,f=part
मही मही pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s
ह्रदः ह्रद pos=n,g=m,c=1,n=s
कृतः कृ pos=va,g=m,c=1,n=s,f=part
क्षीरनिधिः क्षीरनिधि pos=n,g=m,c=1,n=s
पवित्रम् पवित्र pos=n,g=n,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s
उत्तमम् उत्तम pos=a,g=n,c=1,n=s