Original

अमृतेनाभितृप्तस्य सारमुद्गिरतः पुरा ।पितामहस्य वदनादुदतिष्ठदनिन्दिता ॥ ३ ॥

Segmented

अमृतेन अभितृप्तस्य सारम् उद्गिरतः पुरा पितामहस्य वदनाद् उदतिष्ठद् अनिन्दिता

Analysis

Word Lemma Parse
अमृतेन अमृत pos=n,g=n,c=3,n=s
अभितृप्तस्य अभितृप् pos=va,g=m,c=6,n=s,f=part
सारम् सार pos=n,g=m,c=2,n=s
उद्गिरतः उद्गृ pos=va,g=m,c=6,n=s,f=part
पुरा पुरा pos=i
पितामहस्य पितामह pos=n,g=m,c=6,n=s
वदनाद् वदन pos=n,g=n,c=5,n=s
उदतिष्ठद् उत्था pos=v,p=3,n=s,l=lan
अनिन्दिता अनिन्दित pos=a,g=f,c=1,n=s