Original

अत्र गाथा पुरा गीता रसातलनिवासिभिः ।पौराणी श्रूयते लोके गीयते या मनीषिभिः ॥ १४ ॥

Segmented

अत्र गाथा पुरा गीता रसातल-निवासिभिः पौराणी श्रूयते लोके गीयते या मनीषिभिः

Analysis

Word Lemma Parse
अत्र अत्र pos=i
गाथा गाथा pos=n,g=f,c=1,n=s
पुरा पुरा pos=i
गीता गा pos=va,g=f,c=1,n=s,f=part
रसातल रसातल pos=n,comp=y
निवासिभिः निवासिन् pos=a,g=m,c=3,n=p
पौराणी पौराण pos=a,g=f,c=1,n=s
श्रूयते श्रु pos=v,p=3,n=s,l=lat
लोके लोक pos=n,g=m,c=7,n=s
गीयते गा pos=v,p=3,n=s,l=lat
या यद् pos=n,g=f,c=1,n=s
मनीषिभिः मनीषिन् pos=a,g=m,c=3,n=p